B 164-23 Nānauṣadhakalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/23
Title: Nānauṣadhakalpa
Dimensions: 13 x 13 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/5965
Remarks:


Reel No. B 164-23 Inventory No. 45718

Title Nānauṣadhakalpa

Remarks This text is assigned to the ḍāmaratantra

Subject (Tantra)Āyurveda

Language Sanskrit, Hindi, Newari and Nepali

Text Features explanation about māraṇamohanādiṣaṭkarma and methods to make medicine; dhatturakalpa, devadāli, śvetārkakalpa, ḍāmarataṃtre yakṣinī –vīrasādhanā and herambārcanavidhiḥ

Manuscript Details

Script Devanagari

Material thyasaphu

State incomplete

Size 13.0 x 13.0 cm

Folios 25

Lines per Folio 13–14

Scribe Dhīrjavīrasiṃha

Date of Copying SAM1914

Place of Copying kāladhārā

Place of Deposit NAK

Accession No. 5/5965

Manuscript Features

Excerpts

Beginning

oṃ nama (!) śrīgaṇeśāya namaḥ || ||

[va]śyamāyāṃti tilakasya prabhāvāt (!) ||

cijacurṇaṃ (!) tu saṃgṛhya ghṛte ca (!) madhunā saha ||

pivecaiva naraḥ prājño māsamekaṃ niraṃtaraṃ ||

valli pallitanimukto (!) divyadehobhijāyate ||

paṃcāṃgaṃ tasyaḥ saṃgrāhyaḥ chāyā sūckaṃ tu kārayet(!) ||

sukṣmacurṇaṃḥ(!) tata (!) kṛtvā vidrāla (!) padamātrataḥ

sarvarogaṃ vinirmuktaḥ sarvavyādhivivarjita (!) (exp1a:1–7)

«Sub:Colophon:»

iti śrīgaurīḍāmare vīrasādhanaṃ sampūrṇam (exp.20b16X21a:1)

iti śrīgauridāmare haragauri samvāde samāptam || śubhm (!) || || (exp.21b:9–10)

«Ending:»

tailājyaṃ kuḍvaṃ gṛhya madhvājyaṃ kuḍvaṃ pivet ||

tathā pītasya tu phalaṃ śṛnu (!) vakṣyāmi tatvata (!)

samvatsara prayogaṇa (!) idaṃ bhavati lakṣanaṃ (!) ||

agnino nodakenāpi tasya mṛtyūrnajāyate (!) ||

itihāsa purāṇānāṃ valtāścarati caro bhavet (!) ||

tasya putra puriṇa śrūtvaṃ bhavati kāṃcanaṃ || (!)

yastvanena vidhānena dvādaśābda karoti ca ||

svakiyena (!) sarīreṇa brahmalokaṃ sa ga[c]chati (!) ||

aitaṃ tu paramaṃ gṛhyaṃ nāṣyātaṃ (!) yasyakasyacit || (!)

tṛtīyaṃ kathitaṃ vatsa caturthaṃ śṛṇu sāṃprataṃ || (exp.11b7-exp.12a:2)

Colophon

iti śrīherambāecanavidhi saṃpūrśubhma (!) || |samvat 1914 sāla miti mārgavadi 11 roja 4 śubhma || || huṃ || (aṭala) || robhayānā kāladhālā paṃcamahāpāpa (!) thosaphu dhirjavīrasiṃha yāgu (exp.23.b:4-7)

Microfilm Details

Reel No. B 164/23

Date of Filming 21-12-1971

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-08-2003

Bibliography